Declension table of ?prastobha

Deva

MasculineSingularDualPlural
Nominativeprastobhaḥ prastobhau prastobhāḥ
Vocativeprastobha prastobhau prastobhāḥ
Accusativeprastobham prastobhau prastobhān
Instrumentalprastobhena prastobhābhyām prastobhaiḥ prastobhebhiḥ
Dativeprastobhāya prastobhābhyām prastobhebhyaḥ
Ablativeprastobhāt prastobhābhyām prastobhebhyaḥ
Genitiveprastobhasya prastobhayoḥ prastobhānām
Locativeprastobhe prastobhayoḥ prastobheṣu

Compound prastobha -

Adverb -prastobham -prastobhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria