Declension table of ?prastira

Deva

MasculineSingularDualPlural
Nominativeprastiraḥ prastirau prastirāḥ
Vocativeprastira prastirau prastirāḥ
Accusativeprastiram prastirau prastirān
Instrumentalprastireṇa prastirābhyām prastiraiḥ prastirebhiḥ
Dativeprastirāya prastirābhyām prastirebhyaḥ
Ablativeprastirāt prastirābhyām prastirebhyaḥ
Genitiveprastirasya prastirayoḥ prastirāṇām
Locativeprastire prastirayoḥ prastireṣu

Compound prastira -

Adverb -prastiram -prastirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria