Declension table of ?prastīrṇa

Deva

NeuterSingularDualPlural
Nominativeprastīrṇam prastīrṇe prastīrṇāni
Vocativeprastīrṇa prastīrṇe prastīrṇāni
Accusativeprastīrṇam prastīrṇe prastīrṇāni
Instrumentalprastīrṇena prastīrṇābhyām prastīrṇaiḥ
Dativeprastīrṇāya prastīrṇābhyām prastīrṇebhyaḥ
Ablativeprastīrṇāt prastīrṇābhyām prastīrṇebhyaḥ
Genitiveprastīrṇasya prastīrṇayoḥ prastīrṇānām
Locativeprastīrṇe prastīrṇayoḥ prastīrṇeṣu

Compound prastīrṇa -

Adverb -prastīrṇam -prastīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria