Declension table of ?prastīma

Deva

NeuterSingularDualPlural
Nominativeprastīmam prastīme prastīmāni
Vocativeprastīma prastīme prastīmāni
Accusativeprastīmam prastīme prastīmāni
Instrumentalprastīmena prastīmābhyām prastīmaiḥ
Dativeprastīmāya prastīmābhyām prastīmebhyaḥ
Ablativeprastīmāt prastīmābhyām prastīmebhyaḥ
Genitiveprastīmasya prastīmayoḥ prastīmānām
Locativeprastīme prastīmayoḥ prastīmeṣu

Compound prastīma -

Adverb -prastīmam -prastīmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria