Declension table of ?prastīma

Deva

MasculineSingularDualPlural
Nominativeprastīmaḥ prastīmau prastīmāḥ
Vocativeprastīma prastīmau prastīmāḥ
Accusativeprastīmam prastīmau prastīmān
Instrumentalprastīmena prastīmābhyām prastīmaiḥ prastīmebhiḥ
Dativeprastīmāya prastīmābhyām prastīmebhyaḥ
Ablativeprastīmāt prastīmābhyām prastīmebhyaḥ
Genitiveprastīmasya prastīmayoḥ prastīmānām
Locativeprastīme prastīmayoḥ prastīmeṣu

Compound prastīma -

Adverb -prastīmam -prastīmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria