Declension table of ?prasthitayājyā

Deva

FeminineSingularDualPlural
Nominativeprasthitayājyā prasthitayājye prasthitayājyāḥ
Vocativeprasthitayājye prasthitayājye prasthitayājyāḥ
Accusativeprasthitayājyām prasthitayājye prasthitayājyāḥ
Instrumentalprasthitayājyayā prasthitayājyābhyām prasthitayājyābhiḥ
Dativeprasthitayājyāyai prasthitayājyābhyām prasthitayājyābhyaḥ
Ablativeprasthitayājyāyāḥ prasthitayājyābhyām prasthitayājyābhyaḥ
Genitiveprasthitayājyāyāḥ prasthitayājyayoḥ prasthitayājyānām
Locativeprasthitayājyāyām prasthitayājyayoḥ prasthitayājyāsu

Adverb -prasthitayājyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria