Declension table of ?prasthitavat

Deva

NeuterSingularDualPlural
Nominativeprasthitavat prasthitavantī prasthitavatī prasthitavanti
Vocativeprasthitavat prasthitavantī prasthitavatī prasthitavanti
Accusativeprasthitavat prasthitavantī prasthitavatī prasthitavanti
Instrumentalprasthitavatā prasthitavadbhyām prasthitavadbhiḥ
Dativeprasthitavate prasthitavadbhyām prasthitavadbhyaḥ
Ablativeprasthitavataḥ prasthitavadbhyām prasthitavadbhyaḥ
Genitiveprasthitavataḥ prasthitavatoḥ prasthitavatām
Locativeprasthitavati prasthitavatoḥ prasthitavatsu

Adverb -prasthitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria