Declension table of ?prasthitā

Deva

FeminineSingularDualPlural
Nominativeprasthitā prasthite prasthitāḥ
Vocativeprasthite prasthite prasthitāḥ
Accusativeprasthitām prasthite prasthitāḥ
Instrumentalprasthitayā prasthitābhyām prasthitābhiḥ
Dativeprasthitāyai prasthitābhyām prasthitābhyaḥ
Ablativeprasthitāyāḥ prasthitābhyām prasthitābhyaḥ
Genitiveprasthitāyāḥ prasthitayoḥ prasthitānām
Locativeprasthitāyām prasthitayoḥ prasthitāsu

Adverb -prasthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria