Declension table of ?prasthika

Deva

MasculineSingularDualPlural
Nominativeprasthikaḥ prasthikau prasthikāḥ
Vocativeprasthika prasthikau prasthikāḥ
Accusativeprasthikam prasthikau prasthikān
Instrumentalprasthikena prasthikābhyām prasthikaiḥ prasthikebhiḥ
Dativeprasthikāya prasthikābhyām prasthikebhyaḥ
Ablativeprasthikāt prasthikābhyām prasthikebhyaḥ
Genitiveprasthikasya prasthikayoḥ prasthikānām
Locativeprasthike prasthikayoḥ prasthikeṣu

Compound prasthika -

Adverb -prasthikam -prasthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria