Declension table of ?prastheya

Deva

NeuterSingularDualPlural
Nominativeprastheyam prastheye prastheyāni
Vocativeprastheya prastheye prastheyāni
Accusativeprastheyam prastheye prastheyāni
Instrumentalprastheyena prastheyābhyām prastheyaiḥ
Dativeprastheyāya prastheyābhyām prastheyebhyaḥ
Ablativeprastheyāt prastheyābhyām prastheyebhyaḥ
Genitiveprastheyasya prastheyayoḥ prastheyānām
Locativeprastheye prastheyayoḥ prastheyeṣu

Compound prastheya -

Adverb -prastheyam -prastheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria