Declension table of ?prasthavat

Deva

MasculineSingularDualPlural
Nominativeprasthavān prasthavantau prasthavantaḥ
Vocativeprasthavan prasthavantau prasthavantaḥ
Accusativeprasthavantam prasthavantau prasthavataḥ
Instrumentalprasthavatā prasthavadbhyām prasthavadbhiḥ
Dativeprasthavate prasthavadbhyām prasthavadbhyaḥ
Ablativeprasthavataḥ prasthavadbhyām prasthavadbhyaḥ
Genitiveprasthavataḥ prasthavatoḥ prasthavatām
Locativeprasthavati prasthavatoḥ prasthavatsu

Compound prasthavat -

Adverb -prasthavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria