Declension table of ?prasthapuṣpa

Deva

MasculineSingularDualPlural
Nominativeprasthapuṣpaḥ prasthapuṣpau prasthapuṣpāḥ
Vocativeprasthapuṣpa prasthapuṣpau prasthapuṣpāḥ
Accusativeprasthapuṣpam prasthapuṣpau prasthapuṣpān
Instrumentalprasthapuṣpeṇa prasthapuṣpābhyām prasthapuṣpaiḥ prasthapuṣpebhiḥ
Dativeprasthapuṣpāya prasthapuṣpābhyām prasthapuṣpebhyaḥ
Ablativeprasthapuṣpāt prasthapuṣpābhyām prasthapuṣpebhyaḥ
Genitiveprasthapuṣpasya prasthapuṣpayoḥ prasthapuṣpāṇām
Locativeprasthapuṣpe prasthapuṣpayoḥ prasthapuṣpeṣu

Compound prasthapuṣpa -

Adverb -prasthapuṣpam -prasthapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria