Declension table of ?prasthampaca

Deva

MasculineSingularDualPlural
Nominativeprasthampacaḥ prasthampacau prasthampacāḥ
Vocativeprasthampaca prasthampacau prasthampacāḥ
Accusativeprasthampacam prasthampacau prasthampacān
Instrumentalprasthampacena prasthampacābhyām prasthampacaiḥ prasthampacebhiḥ
Dativeprasthampacāya prasthampacābhyām prasthampacebhyaḥ
Ablativeprasthampacāt prasthampacābhyām prasthampacebhyaḥ
Genitiveprasthampacasya prasthampacayoḥ prasthampacānām
Locativeprasthampace prasthampacayoḥ prasthampaceṣu

Compound prasthampaca -

Adverb -prasthampacam -prasthampacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria