Declension table of ?prasthakusuma

Deva

MasculineSingularDualPlural
Nominativeprasthakusumaḥ prasthakusumau prasthakusumāḥ
Vocativeprasthakusuma prasthakusumau prasthakusumāḥ
Accusativeprasthakusumam prasthakusumau prasthakusumān
Instrumentalprasthakusumena prasthakusumābhyām prasthakusumaiḥ prasthakusumebhiḥ
Dativeprasthakusumāya prasthakusumābhyām prasthakusumebhyaḥ
Ablativeprasthakusumāt prasthakusumābhyām prasthakusumebhyaḥ
Genitiveprasthakusumasya prasthakusumayoḥ prasthakusumānām
Locativeprasthakusume prasthakusumayoḥ prasthakusumeṣu

Compound prasthakusuma -

Adverb -prasthakusumam -prasthakusumāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria