Declension table of ?prasthāvatī

Deva

FeminineSingularDualPlural
Nominativeprasthāvatī prasthāvatyau prasthāvatyaḥ
Vocativeprasthāvati prasthāvatyau prasthāvatyaḥ
Accusativeprasthāvatīm prasthāvatyau prasthāvatīḥ
Instrumentalprasthāvatyā prasthāvatībhyām prasthāvatībhiḥ
Dativeprasthāvatyai prasthāvatībhyām prasthāvatībhyaḥ
Ablativeprasthāvatyāḥ prasthāvatībhyām prasthāvatībhyaḥ
Genitiveprasthāvatyāḥ prasthāvatyoḥ prasthāvatīnām
Locativeprasthāvatyām prasthāvatyoḥ prasthāvatīṣu

Compound prasthāvati - prasthāvatī -

Adverb -prasthāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria