Declension table of ?prasthāvanā

Deva

FeminineSingularDualPlural
Nominativeprasthāvanā prasthāvane prasthāvanāḥ
Vocativeprasthāvane prasthāvane prasthāvanāḥ
Accusativeprasthāvanām prasthāvane prasthāvanāḥ
Instrumentalprasthāvanayā prasthāvanābhyām prasthāvanābhiḥ
Dativeprasthāvanāyai prasthāvanābhyām prasthāvanābhyaḥ
Ablativeprasthāvanāyāḥ prasthāvanābhyām prasthāvanābhyaḥ
Genitiveprasthāvanāyāḥ prasthāvanayoḥ prasthāvanānām
Locativeprasthāvanāyām prasthāvanayoḥ prasthāvanāsu

Adverb -prasthāvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria