Declension table of ?prasthāpitā

Deva

FeminineSingularDualPlural
Nominativeprasthāpitā prasthāpite prasthāpitāḥ
Vocativeprasthāpite prasthāpite prasthāpitāḥ
Accusativeprasthāpitām prasthāpite prasthāpitāḥ
Instrumentalprasthāpitayā prasthāpitābhyām prasthāpitābhiḥ
Dativeprasthāpitāyai prasthāpitābhyām prasthāpitābhyaḥ
Ablativeprasthāpitāyāḥ prasthāpitābhyām prasthāpitābhyaḥ
Genitiveprasthāpitāyāḥ prasthāpitayoḥ prasthāpitānām
Locativeprasthāpitāyām prasthāpitayoḥ prasthāpitāsu

Adverb -prasthāpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria