Declension table of ?prasthāpita

Deva

NeuterSingularDualPlural
Nominativeprasthāpitam prasthāpite prasthāpitāni
Vocativeprasthāpita prasthāpite prasthāpitāni
Accusativeprasthāpitam prasthāpite prasthāpitāni
Instrumentalprasthāpitena prasthāpitābhyām prasthāpitaiḥ
Dativeprasthāpitāya prasthāpitābhyām prasthāpitebhyaḥ
Ablativeprasthāpitāt prasthāpitābhyām prasthāpitebhyaḥ
Genitiveprasthāpitasya prasthāpitayoḥ prasthāpitānām
Locativeprasthāpite prasthāpitayoḥ prasthāpiteṣu

Compound prasthāpita -

Adverb -prasthāpitam -prasthāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria