Declension table of ?prasthāpanīya

Deva

NeuterSingularDualPlural
Nominativeprasthāpanīyam prasthāpanīye prasthāpanīyāni
Vocativeprasthāpanīya prasthāpanīye prasthāpanīyāni
Accusativeprasthāpanīyam prasthāpanīye prasthāpanīyāni
Instrumentalprasthāpanīyena prasthāpanīyābhyām prasthāpanīyaiḥ
Dativeprasthāpanīyāya prasthāpanīyābhyām prasthāpanīyebhyaḥ
Ablativeprasthāpanīyāt prasthāpanīyābhyām prasthāpanīyebhyaḥ
Genitiveprasthāpanīyasya prasthāpanīyayoḥ prasthāpanīyānām
Locativeprasthāpanīye prasthāpanīyayoḥ prasthāpanīyeṣu

Compound prasthāpanīya -

Adverb -prasthāpanīyam -prasthāpanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria