Declension table of ?prasthāpanīya

Deva

MasculineSingularDualPlural
Nominativeprasthāpanīyaḥ prasthāpanīyau prasthāpanīyāḥ
Vocativeprasthāpanīya prasthāpanīyau prasthāpanīyāḥ
Accusativeprasthāpanīyam prasthāpanīyau prasthāpanīyān
Instrumentalprasthāpanīyena prasthāpanīyābhyām prasthāpanīyaiḥ prasthāpanīyebhiḥ
Dativeprasthāpanīyāya prasthāpanīyābhyām prasthāpanīyebhyaḥ
Ablativeprasthāpanīyāt prasthāpanīyābhyām prasthāpanīyebhyaḥ
Genitiveprasthāpanīyasya prasthāpanīyayoḥ prasthāpanīyānām
Locativeprasthāpanīye prasthāpanīyayoḥ prasthāpanīyeṣu

Compound prasthāpanīya -

Adverb -prasthāpanīyam -prasthāpanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria