Declension table of ?prasthāpana

Deva

NeuterSingularDualPlural
Nominativeprasthāpanam prasthāpane prasthāpanāni
Vocativeprasthāpana prasthāpane prasthāpanāni
Accusativeprasthāpanam prasthāpane prasthāpanāni
Instrumentalprasthāpanena prasthāpanābhyām prasthāpanaiḥ
Dativeprasthāpanāya prasthāpanābhyām prasthāpanebhyaḥ
Ablativeprasthāpanāt prasthāpanābhyām prasthāpanebhyaḥ
Genitiveprasthāpanasya prasthāpanayoḥ prasthāpanānām
Locativeprasthāpane prasthāpanayoḥ prasthāpaneṣu

Compound prasthāpana -

Adverb -prasthāpanam -prasthāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria