Declension table of ?prasthānika

Deva

NeuterSingularDualPlural
Nominativeprasthānikam prasthānike prasthānikāni
Vocativeprasthānika prasthānike prasthānikāni
Accusativeprasthānikam prasthānike prasthānikāni
Instrumentalprasthānikena prasthānikābhyām prasthānikaiḥ
Dativeprasthānikāya prasthānikābhyām prasthānikebhyaḥ
Ablativeprasthānikāt prasthānikābhyām prasthānikebhyaḥ
Genitiveprasthānikasya prasthānikayoḥ prasthānikānām
Locativeprasthānike prasthānikayoḥ prasthānikeṣu

Compound prasthānika -

Adverb -prasthānikam -prasthānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria