Declension table of ?prasthānaka

Deva

NeuterSingularDualPlural
Nominativeprasthānakam prasthānake prasthānakāni
Vocativeprasthānaka prasthānake prasthānakāni
Accusativeprasthānakam prasthānake prasthānakāni
Instrumentalprasthānakena prasthānakābhyām prasthānakaiḥ
Dativeprasthānakāya prasthānakābhyām prasthānakebhyaḥ
Ablativeprasthānakāt prasthānakābhyām prasthānakebhyaḥ
Genitiveprasthānakasya prasthānakayoḥ prasthānakānām
Locativeprasthānake prasthānakayoḥ prasthānakeṣu

Compound prasthānaka -

Adverb -prasthānakam -prasthānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria