Declension table of ?prasthānāvalī

Deva

FeminineSingularDualPlural
Nominativeprasthānāvalī prasthānāvalyau prasthānāvalyaḥ
Vocativeprasthānāvali prasthānāvalyau prasthānāvalyaḥ
Accusativeprasthānāvalīm prasthānāvalyau prasthānāvalīḥ
Instrumentalprasthānāvalyā prasthānāvalībhyām prasthānāvalībhiḥ
Dativeprasthānāvalyai prasthānāvalībhyām prasthānāvalībhyaḥ
Ablativeprasthānāvalyāḥ prasthānāvalībhyām prasthānāvalībhyaḥ
Genitiveprasthānāvalyāḥ prasthānāvalyoḥ prasthānāvalīnām
Locativeprasthānāvalyām prasthānāvalyoḥ prasthānāvalīṣu

Compound prasthānāvali - prasthānāvalī -

Adverb -prasthānāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria