Declension table of ?prastava

Deva

MasculineSingularDualPlural
Nominativeprastavaḥ prastavau prastavāḥ
Vocativeprastava prastavau prastavāḥ
Accusativeprastavam prastavau prastavān
Instrumentalprastavena prastavābhyām prastavaiḥ prastavebhiḥ
Dativeprastavāya prastavābhyām prastavebhyaḥ
Ablativeprastavāt prastavābhyām prastavebhyaḥ
Genitiveprastavasya prastavayoḥ prastavānām
Locativeprastave prastavayoḥ prastaveṣu

Compound prastava -

Adverb -prastavam -prastavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria