Declension table of ?prastareṣṭhā

Deva

FeminineSingularDualPlural
Nominativeprastareṣṭhā prastareṣṭhe prastareṣṭhāḥ
Vocativeprastareṣṭhe prastareṣṭhe prastareṣṭhāḥ
Accusativeprastareṣṭhām prastareṣṭhe prastareṣṭhāḥ
Instrumentalprastareṣṭhayā prastareṣṭhābhyām prastareṣṭhābhiḥ
Dativeprastareṣṭhāyai prastareṣṭhābhyām prastareṣṭhābhyaḥ
Ablativeprastareṣṭhāyāḥ prastareṣṭhābhyām prastareṣṭhābhyaḥ
Genitiveprastareṣṭhāyāḥ prastareṣṭhayoḥ prastareṣṭhānām
Locativeprastareṣṭhāyām prastareṣṭhayoḥ prastareṣṭhāsu

Adverb -prastareṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria