Declension table of ?prastareṣṭha

Deva

NeuterSingularDualPlural
Nominativeprastareṣṭham prastareṣṭhe prastareṣṭhāni
Vocativeprastareṣṭha prastareṣṭhe prastareṣṭhāni
Accusativeprastareṣṭham prastareṣṭhe prastareṣṭhāni
Instrumentalprastareṣṭhena prastareṣṭhābhyām prastareṣṭhaiḥ
Dativeprastareṣṭhāya prastareṣṭhābhyām prastareṣṭhebhyaḥ
Ablativeprastareṣṭhāt prastareṣṭhābhyām prastareṣṭhebhyaḥ
Genitiveprastareṣṭhasya prastareṣṭhayoḥ prastareṣṭhānām
Locativeprastareṣṭhe prastareṣṭhayoḥ prastareṣṭheṣu

Compound prastareṣṭha -

Adverb -prastareṣṭham -prastareṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria