Declension table of ?prastarasveda

Deva

MasculineSingularDualPlural
Nominativeprastarasvedaḥ prastarasvedau prastarasvedāḥ
Vocativeprastarasveda prastarasvedau prastarasvedāḥ
Accusativeprastarasvedam prastarasvedau prastarasvedān
Instrumentalprastarasvedena prastarasvedābhyām prastarasvedaiḥ prastarasvedebhiḥ
Dativeprastarasvedāya prastarasvedābhyām prastarasvedebhyaḥ
Ablativeprastarasvedāt prastarasvedābhyām prastarasvedebhyaḥ
Genitiveprastarasvedasya prastarasvedayoḥ prastarasvedānām
Locativeprastarasvede prastarasvedayoḥ prastarasvedeṣu

Compound prastarasveda -

Adverb -prastarasvedam -prastarasvedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria