Declension table of ?prastaraghatanopakaraṇa

Deva

NeuterSingularDualPlural
Nominativeprastaraghatanopakaraṇam prastaraghatanopakaraṇe prastaraghatanopakaraṇāni
Vocativeprastaraghatanopakaraṇa prastaraghatanopakaraṇe prastaraghatanopakaraṇāni
Accusativeprastaraghatanopakaraṇam prastaraghatanopakaraṇe prastaraghatanopakaraṇāni
Instrumentalprastaraghatanopakaraṇena prastaraghatanopakaraṇābhyām prastaraghatanopakaraṇaiḥ
Dativeprastaraghatanopakaraṇāya prastaraghatanopakaraṇābhyām prastaraghatanopakaraṇebhyaḥ
Ablativeprastaraghatanopakaraṇāt prastaraghatanopakaraṇābhyām prastaraghatanopakaraṇebhyaḥ
Genitiveprastaraghatanopakaraṇasya prastaraghatanopakaraṇayoḥ prastaraghatanopakaraṇānām
Locativeprastaraghatanopakaraṇe prastaraghatanopakaraṇayoḥ prastaraghatanopakaraṇeṣu

Compound prastaraghatanopakaraṇa -

Adverb -prastaraghatanopakaraṇam -prastaraghatanopakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria