Declension table of ?prastambha

Deva

MasculineSingularDualPlural
Nominativeprastambhaḥ prastambhau prastambhāḥ
Vocativeprastambha prastambhau prastambhāḥ
Accusativeprastambham prastambhau prastambhān
Instrumentalprastambhena prastambhābhyām prastambhaiḥ prastambhebhiḥ
Dativeprastambhāya prastambhābhyām prastambhebhyaḥ
Ablativeprastambhāt prastambhābhyām prastambhebhyaḥ
Genitiveprastambhasya prastambhayoḥ prastambhānām
Locativeprastambhe prastambhayoḥ prastambheṣu

Compound prastambha -

Adverb -prastambham -prastambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria