Declension table of ?prastabdhā

Deva

FeminineSingularDualPlural
Nominativeprastabdhā prastabdhe prastabdhāḥ
Vocativeprastabdhe prastabdhe prastabdhāḥ
Accusativeprastabdhām prastabdhe prastabdhāḥ
Instrumentalprastabdhayā prastabdhābhyām prastabdhābhiḥ
Dativeprastabdhāyai prastabdhābhyām prastabdhābhyaḥ
Ablativeprastabdhāyāḥ prastabdhābhyām prastabdhābhyaḥ
Genitiveprastabdhāyāḥ prastabdhayoḥ prastabdhānām
Locativeprastabdhāyām prastabdhayoḥ prastabdhāsu

Adverb -prastabdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria