Declension table of ?prastabdha

Deva

NeuterSingularDualPlural
Nominativeprastabdham prastabdhe prastabdhāni
Vocativeprastabdha prastabdhe prastabdhāni
Accusativeprastabdham prastabdhe prastabdhāni
Instrumentalprastabdhena prastabdhābhyām prastabdhaiḥ
Dativeprastabdhāya prastabdhābhyām prastabdhebhyaḥ
Ablativeprastabdhāt prastabdhābhyām prastabdhebhyaḥ
Genitiveprastabdhasya prastabdhayoḥ prastabdhānām
Locativeprastabdhe prastabdhayoḥ prastabdheṣu

Compound prastabdha -

Adverb -prastabdham -prastabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria