Declension table of ?prastāvitā

Deva

FeminineSingularDualPlural
Nominativeprastāvitā prastāvite prastāvitāḥ
Vocativeprastāvite prastāvite prastāvitāḥ
Accusativeprastāvitām prastāvite prastāvitāḥ
Instrumentalprastāvitayā prastāvitābhyām prastāvitābhiḥ
Dativeprastāvitāyai prastāvitābhyām prastāvitābhyaḥ
Ablativeprastāvitāyāḥ prastāvitābhyām prastāvitābhyaḥ
Genitiveprastāvitāyāḥ prastāvitayoḥ prastāvitānām
Locativeprastāvitāyām prastāvitayoḥ prastāvitāsu

Adverb -prastāvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria