Declension table of ?prastāvita

Deva

MasculineSingularDualPlural
Nominativeprastāvitaḥ prastāvitau prastāvitāḥ
Vocativeprastāvita prastāvitau prastāvitāḥ
Accusativeprastāvitam prastāvitau prastāvitān
Instrumentalprastāvitena prastāvitābhyām prastāvitaiḥ prastāvitebhiḥ
Dativeprastāvitāya prastāvitābhyām prastāvitebhyaḥ
Ablativeprastāvitāt prastāvitābhyām prastāvitebhyaḥ
Genitiveprastāvitasya prastāvitayoḥ prastāvitānām
Locativeprastāvite prastāvitayoḥ prastāviteṣu

Compound prastāvita -

Adverb -prastāvitam -prastāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria