Declension table of ?prastāvataraṅgiṇī

Deva

FeminineSingularDualPlural
Nominativeprastāvataraṅgiṇī prastāvataraṅgiṇyau prastāvataraṅgiṇyaḥ
Vocativeprastāvataraṅgiṇi prastāvataraṅgiṇyau prastāvataraṅgiṇyaḥ
Accusativeprastāvataraṅgiṇīm prastāvataraṅgiṇyau prastāvataraṅgiṇīḥ
Instrumentalprastāvataraṅgiṇyā prastāvataraṅgiṇībhyām prastāvataraṅgiṇībhiḥ
Dativeprastāvataraṅgiṇyai prastāvataraṅgiṇībhyām prastāvataraṅgiṇībhyaḥ
Ablativeprastāvataraṅgiṇyāḥ prastāvataraṅgiṇībhyām prastāvataraṅgiṇībhyaḥ
Genitiveprastāvataraṅgiṇyāḥ prastāvataraṅgiṇyoḥ prastāvataraṅgiṇīnām
Locativeprastāvataraṅgiṇyām prastāvataraṅgiṇyoḥ prastāvataraṅgiṇīṣu

Compound prastāvataraṅgiṇi - prastāvataraṅgiṇī -

Adverb -prastāvataraṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria