Declension table of ?prastāvasūtra

Deva

NeuterSingularDualPlural
Nominativeprastāvasūtram prastāvasūtre prastāvasūtrāṇi
Vocativeprastāvasūtra prastāvasūtre prastāvasūtrāṇi
Accusativeprastāvasūtram prastāvasūtre prastāvasūtrāṇi
Instrumentalprastāvasūtreṇa prastāvasūtrābhyām prastāvasūtraiḥ
Dativeprastāvasūtrāya prastāvasūtrābhyām prastāvasūtrebhyaḥ
Ablativeprastāvasūtrāt prastāvasūtrābhyām prastāvasūtrebhyaḥ
Genitiveprastāvasūtrasya prastāvasūtrayoḥ prastāvasūtrāṇām
Locativeprastāvasūtre prastāvasūtrayoḥ prastāvasūtreṣu

Compound prastāvasūtra -

Adverb -prastāvasūtram -prastāvasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria