Declension table of ?prastāvasadṛśī

Deva

FeminineSingularDualPlural
Nominativeprastāvasadṛśī prastāvasadṛśyau prastāvasadṛśyaḥ
Vocativeprastāvasadṛśi prastāvasadṛśyau prastāvasadṛśyaḥ
Accusativeprastāvasadṛśīm prastāvasadṛśyau prastāvasadṛśīḥ
Instrumentalprastāvasadṛśyā prastāvasadṛśībhyām prastāvasadṛśībhiḥ
Dativeprastāvasadṛśyai prastāvasadṛśībhyām prastāvasadṛśībhyaḥ
Ablativeprastāvasadṛśyāḥ prastāvasadṛśībhyām prastāvasadṛśībhyaḥ
Genitiveprastāvasadṛśyāḥ prastāvasadṛśyoḥ prastāvasadṛśīnām
Locativeprastāvasadṛśyām prastāvasadṛśyoḥ prastāvasadṛśīṣu

Compound prastāvasadṛśi - prastāvasadṛśī -

Adverb -prastāvasadṛśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria