Declension table of ?prastāvaratnākara

Deva

MasculineSingularDualPlural
Nominativeprastāvaratnākaraḥ prastāvaratnākarau prastāvaratnākarāḥ
Vocativeprastāvaratnākara prastāvaratnākarau prastāvaratnākarāḥ
Accusativeprastāvaratnākaram prastāvaratnākarau prastāvaratnākarān
Instrumentalprastāvaratnākareṇa prastāvaratnākarābhyām prastāvaratnākaraiḥ prastāvaratnākarebhiḥ
Dativeprastāvaratnākarāya prastāvaratnākarābhyām prastāvaratnākarebhyaḥ
Ablativeprastāvaratnākarāt prastāvaratnākarābhyām prastāvaratnākarebhyaḥ
Genitiveprastāvaratnākarasya prastāvaratnākarayoḥ prastāvaratnākarāṇām
Locativeprastāvaratnākare prastāvaratnākarayoḥ prastāvaratnākareṣu

Compound prastāvaratnākara -

Adverb -prastāvaratnākaram -prastāvaratnākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria