Declension table of ?prastāvacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativeprastāvacintāmaṇiḥ prastāvacintāmaṇī prastāvacintāmaṇayaḥ
Vocativeprastāvacintāmaṇe prastāvacintāmaṇī prastāvacintāmaṇayaḥ
Accusativeprastāvacintāmaṇim prastāvacintāmaṇī prastāvacintāmaṇīn
Instrumentalprastāvacintāmaṇinā prastāvacintāmaṇibhyām prastāvacintāmaṇibhiḥ
Dativeprastāvacintāmaṇaye prastāvacintāmaṇibhyām prastāvacintāmaṇibhyaḥ
Ablativeprastāvacintāmaṇeḥ prastāvacintāmaṇibhyām prastāvacintāmaṇibhyaḥ
Genitiveprastāvacintāmaṇeḥ prastāvacintāmaṇyoḥ prastāvacintāmaṇīnām
Locativeprastāvacintāmaṇau prastāvacintāmaṇyoḥ prastāvacintāmaṇiṣu

Compound prastāvacintāmaṇi -

Adverb -prastāvacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria