Declension table of ?prastāvāntaragata

Deva

NeuterSingularDualPlural
Nominativeprastāvāntaragatam prastāvāntaragate prastāvāntaragatāni
Vocativeprastāvāntaragata prastāvāntaragate prastāvāntaragatāni
Accusativeprastāvāntaragatam prastāvāntaragate prastāvāntaragatāni
Instrumentalprastāvāntaragatena prastāvāntaragatābhyām prastāvāntaragataiḥ
Dativeprastāvāntaragatāya prastāvāntaragatābhyām prastāvāntaragatebhyaḥ
Ablativeprastāvāntaragatāt prastāvāntaragatābhyām prastāvāntaragatebhyaḥ
Genitiveprastāvāntaragatasya prastāvāntaragatayoḥ prastāvāntaragatānām
Locativeprastāvāntaragate prastāvāntaragatayoḥ prastāvāntaragateṣu

Compound prastāvāntaragata -

Adverb -prastāvāntaragatam -prastāvāntaragatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria