Declension table of ?prastāvāntaragata

Deva

MasculineSingularDualPlural
Nominativeprastāvāntaragataḥ prastāvāntaragatau prastāvāntaragatāḥ
Vocativeprastāvāntaragata prastāvāntaragatau prastāvāntaragatāḥ
Accusativeprastāvāntaragatam prastāvāntaragatau prastāvāntaragatān
Instrumentalprastāvāntaragatena prastāvāntaragatābhyām prastāvāntaragataiḥ prastāvāntaragatebhiḥ
Dativeprastāvāntaragatāya prastāvāntaragatābhyām prastāvāntaragatebhyaḥ
Ablativeprastāvāntaragatāt prastāvāntaragatābhyām prastāvāntaragatebhyaḥ
Genitiveprastāvāntaragatasya prastāvāntaragatayoḥ prastāvāntaragatānām
Locativeprastāvāntaragate prastāvāntaragatayoḥ prastāvāntaragateṣu

Compound prastāvāntaragata -

Adverb -prastāvāntaragatam -prastāvāntaragatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria