Declension table of ?prastārin

Deva

MasculineSingularDualPlural
Nominativeprastārī prastāriṇau prastāriṇaḥ
Vocativeprastārin prastāriṇau prastāriṇaḥ
Accusativeprastāriṇam prastāriṇau prastāriṇaḥ
Instrumentalprastāriṇā prastāribhyām prastāribhiḥ
Dativeprastāriṇe prastāribhyām prastāribhyaḥ
Ablativeprastāriṇaḥ prastāribhyām prastāribhyaḥ
Genitiveprastāriṇaḥ prastāriṇoḥ prastāriṇām
Locativeprastāriṇi prastāriṇoḥ prastāriṣu

Compound prastāri -

Adverb -prastāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria