Declension table of ?prastāriṇī

Deva

FeminineSingularDualPlural
Nominativeprastāriṇī prastāriṇyau prastāriṇyaḥ
Vocativeprastāriṇi prastāriṇyau prastāriṇyaḥ
Accusativeprastāriṇīm prastāriṇyau prastāriṇīḥ
Instrumentalprastāriṇyā prastāriṇībhyām prastāriṇībhiḥ
Dativeprastāriṇyai prastāriṇībhyām prastāriṇībhyaḥ
Ablativeprastāriṇyāḥ prastāriṇībhyām prastāriṇībhyaḥ
Genitiveprastāriṇyāḥ prastāriṇyoḥ prastāriṇīnām
Locativeprastāriṇyām prastāriṇyoḥ prastāriṇīṣu

Compound prastāriṇi - prastāriṇī -

Adverb -prastāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria