Declension table of ?prasruta

Deva

NeuterSingularDualPlural
Nominativeprasrutam prasrute prasrutāni
Vocativeprasruta prasrute prasrutāni
Accusativeprasrutam prasrute prasrutāni
Instrumentalprasrutena prasrutābhyām prasrutaiḥ
Dativeprasrutāya prasrutābhyām prasrutebhyaḥ
Ablativeprasrutāt prasrutābhyām prasrutebhyaḥ
Genitiveprasrutasya prasrutayoḥ prasrutānām
Locativeprasrute prasrutayoḥ prasruteṣu

Compound prasruta -

Adverb -prasrutam -prasrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria