Declension table of ?prasravasaṃyukta

Deva

MasculineSingularDualPlural
Nominativeprasravasaṃyuktaḥ prasravasaṃyuktau prasravasaṃyuktāḥ
Vocativeprasravasaṃyukta prasravasaṃyuktau prasravasaṃyuktāḥ
Accusativeprasravasaṃyuktam prasravasaṃyuktau prasravasaṃyuktān
Instrumentalprasravasaṃyuktena prasravasaṃyuktābhyām prasravasaṃyuktaiḥ prasravasaṃyuktebhiḥ
Dativeprasravasaṃyuktāya prasravasaṃyuktābhyām prasravasaṃyuktebhyaḥ
Ablativeprasravasaṃyuktāt prasravasaṃyuktābhyām prasravasaṃyuktebhyaḥ
Genitiveprasravasaṃyuktasya prasravasaṃyuktayoḥ prasravasaṃyuktānām
Locativeprasravasaṃyukte prasravasaṃyuktayoḥ prasravasaṃyukteṣu

Compound prasravasaṃyukta -

Adverb -prasravasaṃyuktam -prasravasaṃyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria