Declension table of ?prasraṃsana

Deva

NeuterSingularDualPlural
Nominativeprasraṃsanam prasraṃsane prasraṃsanāni
Vocativeprasraṃsana prasraṃsane prasraṃsanāni
Accusativeprasraṃsanam prasraṃsane prasraṃsanāni
Instrumentalprasraṃsanena prasraṃsanābhyām prasraṃsanaiḥ
Dativeprasraṃsanāya prasraṃsanābhyām prasraṃsanebhyaḥ
Ablativeprasraṃsanāt prasraṃsanābhyām prasraṃsanebhyaḥ
Genitiveprasraṃsanasya prasraṃsanayoḥ prasraṃsanānām
Locativeprasraṃsane prasraṃsanayoḥ prasraṃsaneṣu

Compound prasraṃsana -

Adverb -prasraṃsanam -prasraṃsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria