Declension table of ?prasphuritādharā

Deva

FeminineSingularDualPlural
Nominativeprasphuritādharā prasphuritādhare prasphuritādharāḥ
Vocativeprasphuritādhare prasphuritādhare prasphuritādharāḥ
Accusativeprasphuritādharām prasphuritādhare prasphuritādharāḥ
Instrumentalprasphuritādharayā prasphuritādharābhyām prasphuritādharābhiḥ
Dativeprasphuritādharāyai prasphuritādharābhyām prasphuritādharābhyaḥ
Ablativeprasphuritādharāyāḥ prasphuritādharābhyām prasphuritādharābhyaḥ
Genitiveprasphuritādharāyāḥ prasphuritādharayoḥ prasphuritādharāṇām
Locativeprasphuritādharāyām prasphuritādharayoḥ prasphuritādharāsu

Adverb -prasphuritādharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria