Declension table of ?prasphuritādhara

Deva

NeuterSingularDualPlural
Nominativeprasphuritādharam prasphuritādhare prasphuritādharāṇi
Vocativeprasphuritādhara prasphuritādhare prasphuritādharāṇi
Accusativeprasphuritādharam prasphuritādhare prasphuritādharāṇi
Instrumentalprasphuritādhareṇa prasphuritādharābhyām prasphuritādharaiḥ
Dativeprasphuritādharāya prasphuritādharābhyām prasphuritādharebhyaḥ
Ablativeprasphuritādharāt prasphuritādharābhyām prasphuritādharebhyaḥ
Genitiveprasphuritādharasya prasphuritādharayoḥ prasphuritādharāṇām
Locativeprasphuritādhare prasphuritādharayoḥ prasphuritādhareṣu

Compound prasphuritādhara -

Adverb -prasphuritādharam -prasphuritādharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria