Declension table of ?prasphuritādhara

Deva

MasculineSingularDualPlural
Nominativeprasphuritādharaḥ prasphuritādharau prasphuritādharāḥ
Vocativeprasphuritādhara prasphuritādharau prasphuritādharāḥ
Accusativeprasphuritādharam prasphuritādharau prasphuritādharān
Instrumentalprasphuritādhareṇa prasphuritādharābhyām prasphuritādharaiḥ prasphuritādharebhiḥ
Dativeprasphuritādharāya prasphuritādharābhyām prasphuritādharebhyaḥ
Ablativeprasphuritādharāt prasphuritādharābhyām prasphuritādharebhyaḥ
Genitiveprasphuritādharasya prasphuritādharayoḥ prasphuritādharāṇām
Locativeprasphuritādhare prasphuritādharayoḥ prasphuritādhareṣu

Compound prasphuritādhara -

Adverb -prasphuritādharam -prasphuritādharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria