Declension table of ?prasphurita

Deva

MasculineSingularDualPlural
Nominativeprasphuritaḥ prasphuritau prasphuritāḥ
Vocativeprasphurita prasphuritau prasphuritāḥ
Accusativeprasphuritam prasphuritau prasphuritān
Instrumentalprasphuritena prasphuritābhyām prasphuritaiḥ prasphuritebhiḥ
Dativeprasphuritāya prasphuritābhyām prasphuritebhyaḥ
Ablativeprasphuritāt prasphuritābhyām prasphuritebhyaḥ
Genitiveprasphuritasya prasphuritayoḥ prasphuritānām
Locativeprasphurite prasphuritayoḥ prasphuriteṣu

Compound prasphurita -

Adverb -prasphuritam -prasphuritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria